Sanskrit Segmenter Summary


Input: अथ गङ्गातटनिकटे गगनाद् अवतीर्य स प्रियां श्रान्ताम्
Chunks: atha gaṅgātaṭanikaṭe gaganāt avatīrya sa priyām śrāntām
UndoSH SelectionsUoH Analysis

atha gagātaanikae gaganāt avatīrya sa priyām śrāntām 
atha
gaṅgā
taṭa
nikaṭe
gaganāt
avati
sa
priyām
śrāntām
gaṅgā
nikaṭe
gagana
īrya
at
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria